________________ भ्वादिषु परस्मैपदिनः / 70 पूजार्थाचतेन / जिनदत्तः तीर्थनार्थ अम्च्यात् / निरुपपदात् क्रुश्चधातोः क्विपि लोपो न स्यात्। शसु हिंसायाम् / शसति / 71 शंसददवादिगुणभृताकाराणां नैव-पूर्वलोपौ / शशसतुः। व्रज गतौ / व्रजति / व्रजेत् / वबाज / 72 वैदि-व्रज्योः सौ नित्यं वृद्धिः। अब्राजीत् / जि जये / जयति / 73 संपरोक्षयोगिः। 74 धातोर्नामिनः / नाम्यन्तस्यादन्ताय च धातोवृद्धिः स्याद् णिति / जिगाय / 75 नु-धातोः / निकरणम्य नोर्धातोश्चवर्णोवर्णयोरियुवौ स्याताम् स्वरे / अनेकस्वरस्यासंयोगपूर्वस्य तु य्वौ / 76 उवर्णान्तेषु हुँ-न्वोरेवापि / जिग्यतुः / 77 स्वरान्तादत्वतश्च तादो नित्यानिटस्थयो वेट् / जिगयिथ जिगेथ / 78 ये / पूर्वस्य दीर्घोऽनपि ये परे / जीयात् / - 79 नैकस्वरादनुदात्तात्। आद्योच्चारणेऽनुदात्तादेकस्वराद धातोः परस्य वसादेरिट न स्यात् / जेता / जेष्यति / अजैषीत। 1 इदं सूत्रं लोपः पचामिति सूत्रस्य बाधकम् / 2 हसादेलघोरिति सूत्रस्य बाधकमेतत् / 3 सान्तप्रक्रियायाः सप्रत्यये / 4 हुधातु-नुप्रत्यययोरेवाव्विषये वकारः /