________________ 68 सिद्धान्तरत्निका व्याकरणम् / 61 णबुत्तमो वा णित् / जगाद जगद / 62 पे सिणित् / 63 हसादेलंघोरतो वा वृद्धिः सेटि सौ / अगादीत् अगदीत् / जप जल्प व्यक्तायां वाचि / जपति / जल्पति / 64 लोपः पचां कित्ये चास्य / पचादीनी किति लिट्यनादेशादीनां पूर्वस्य लोपः स्यात् , एकहसमध्यस्थस्याकारस्यैकारश्च किति णादौ सेटि थपि च / जेपतुः / जेपिथ / जनल्पतुः / जनल्पिथ / इदि परमैश्वर्ये / इन्दति / 65 स्वरादेः / स्वरादेर्धातोद्वितीयोऽडागमः स्याद् दिबादौ परे / ऐन्दत् / 66 कासादिप्रत्ययादाम् क्रस्भूपरः / कास्-आस-दयअय-गुरुनाम्याद्यनेकस्वराच्चाम् प्रत्ययः स्याद् णबादौ, स च कृअसू-भू-परः / 67 विददरिद्राजाग्रुषां वा / इन्दांचकार / इन्दामास / इन्दांबभूव / अञ्चु गति-पूजनयोः / 68 नुगशाम् / अश्नोतेः, ऋकारादेः, संयोगान्ताकारादेश्च पूर्वस्य नुक् स्याद् णादौ / आनञ्च / 69 नो लोपः / हसान्तस्य धातोरुपधास्थितनकारस्य लोपः स्यात् किति ङिति च / अच्यात् / 1 क. सेर्णित् / 2 क. पचादीनामनादेशादीनाम् /