________________ भ्वादिषु परस्मैपदिनः। 67 52 ऋसंयोगाण्णादिरकित् / ममन्यतुः / 'नो लोपः' मथ्यात् / पिधू शास्त्रे माङ्गल्ये च / 53 आदेः ष्णः स्नः / धात्वायोः षणयोः सनौ स्तः / सेधति / सिषेध / ___54 अदितो वा / उदितो धातोः परस्य वसादेरनपीड् वा / 55 स्वरति-मूति-सूयति-धृञ्-रध-नश-तृप-दृप-द्रुह-मुहस्नुह-स्निहां च / स्वरति-मुति-पुयति-धूनां किद्वमादेर्णादेनित्यमिट स्यात् / सिषेधिथ / 56 तथोधः / इभान्ताद् धातोस्तथयोध: स्यात् , दधातेर्न / सिषेद्ध / सेधिता सेद्धा / सेधिष्यति सेत्स्यति / असेधिष्यत् असेत्स्यत् / असेधीत् / __ 57 अनिटोऽनामिवतः / अनिटोऽवतो नामिवतश्च धातोः पे सौ वृद्धिः स्यात् / असत्सीत् / 58 झसात् / झसात् सेर्लोपः स्याद् झसे / असैद्धां असैत्सुः / गद व्यक्तायां वाचि / गदति / 59 कुहोचः / पूर्वस्य कवर्ग-हकारयोश्चुत्वं स्यात् / हस्य चवर्गचतुर्थवर्णः / 60 अत उपधायाः / धातोरुग्धाया अतो वृद्धिः स्यात् ञ्णिति / जगाद। ..