________________ 66 मिद्धान्तरत्निका व्याकरणम् / . 43 भुः सिलोपेऽयङ्लुकि गुणो न / अभूत् अभूताम् / 44 भुवः सिलोपे स्वरे बुक् / अभूवन् / अभः अभूतं अभत / अभूवम् अभूत्र अभूम / श्रीहेमचन्द्रसूरि: प्रचण्डप्रतापवानभूत् / चिती संज्ञाने। 45 उपधाया लघोः / धानोरुपधाया लबोर्नामिनो गुणः / चेतति / चेतेत् / चेततु / अचेतत् / 46 पूर्वस्य हसादिः शेषः / पूर्वस्यादिर्हसः शिष्यतेऽन्ये हमा लुप्यन्ते ! चिचेत / चिचे तिथ / चिन्यात् / चेतिता / चेतिष्यति / अचेतिष्यत् / 47 सेः / सेः परयोदिप्-मिपोरीट् / 48 इट ईटि / इटः परस्य सेर्लोपः ईटि / अचेतीत् अचेतिष्टाम् / 49 स्याविदः / सेरादन्ताद् विदश्वान उस स्यात् / अचेतिषुः। अचेतीः / म्लुचु गतौ / म्लोचति / मुम्लोच / अम्लोचीत् / टुणदि समृद्धौ / 50 इदितो नुम् / इदितो धातोर्नुम् स्यात् / नन्दति / ननन्द / 51 इदितो नलोपो न / नन्द्यात् / अनन्दीत् / मन्थ विलोडने / मन्थति / ममन्य /