________________ भ्वादिषु परस्मैपदिनः। 65 37 श्वस्तने / ता तारौ तारस् / तासि तास्थस तास्थ / तास्मि तास्वस् तास्मस् / ता तारौ तारम् / तासे तासाथे तावे / ताहे तास्वहे तास्महे / एषां संज्ञा लुट् / 38 सिसतासीस्यपामिट् / भविता भवितारौ भवितारः / भवितासि भवितास्थः भवितास्थ / भवितास्मि भवितास्वः भवितास्मः / श्वोभाविन्यर्थे तादयः / यथा श्वो विशिष्टा वीतरागभक्तिर्भविता। 39 त्यादौ भविष्यति स्यप् / धातोर्भविष्यति काले स्यप् प्रत्ययः स्यात् तिबादिप्रत्ययेषु / एषां संज्ञा लट् / भविष्यति भविष्यतः भविष्यन्ति / भविष्यसि भविष्यथः - भविष्यथ / भविध्यामि भविष्यावः भविष्यामः / करकी धर्मपालको भविष्यति / 40 स्यए क्रियाऽतिक्रमे / कुतश्चित् कार्यानिष्पत्तौ सत्यां स्यप् प्रत्ययः स्याद् दिबादिषु परतः / एषां संज्ञा लङ् / अभविष्यत अभविष्यताम् अभविष्यन् / अभविष्यः अमविष्यतम् अभविष्यत / अभविष्यम् अभविष्याव अभविष्याम / यदि जैनानां राज्यमभविष्यत् तदा विश्वं वीतमयमभविष्यत् / 41 भूते सिः / धातो तमात्रे काले सिः प्रत्ययः स्याद् दिवादौ / एषां संज्ञा लुङ् / ___ 42 दादेः पे / अपिद्दाधास्थ्णभपित्रतिभ्यः परस्य सेर्लोपः पे।