________________ सिद्धान्तर निका व्याकरणम् / 28 सस्वरादिविरद्विः / धातोराद्योऽवयवः सस्वरोऽद्विभतो द्विः स्यात् णादौ / 29 णादिः कित् / अपित् णादिः कित् स्यात् / 3. आभ्वोर्णादौ / पूर्वस्याऽकारस्य भूशब्दस्य चाऽऽत्वम् . स्यात् णादौ / ___31 इस्वः / पूर्वदीघस्य हस्वः स्यात् / 32 झपानां जबचपाः / पूर्वझपानां जबाश्चपाः स्युः / झधधमानां जडदगबाः / छठथखफानां चटतकपाः स्युः / 33 भुवो वुक् / भुवो वुगागमः स्याद् णादौ स्वरे / बभव बभवतुः बभूवुः / 34 क्रादेर्णादेः / कृ सृ भू वृ द्रु स्तु श्रु सु इत्येतेभ्यः परस्य वसादेर्णादेरिण न स्यात्, अन्येभ्यस्तु भवत्येवेति नियमादिट् स्यात् / बभूविथ बभूवथुः बभूव / बभूव बभूविव बभूविम / कुमारपालो धर्मपालको बभव / / __ 35 आशिषि / यात यास्तां यासुस् / यास् यास्तं यास्त / यासं यास्व यास्म / सीष्ट सीयास्तां सीरन् / सीष्ठास् सीयास्थां सीध्वम् / सीय सीवहि सीमहि / एषां संज्ञा लिङ् / 36 आशीर्यादादेः पं कित् / भूयात् भूयास्तां भूयासुः / "भूयाः भूयास्तं भूयास्त। भयासम् भूयास्त्र भूयास्म / त्वं धर्मी भ्याः।