________________ भ्वादिषु परस्मैपदिनः। 21 आशो प्रेरणयोः / तुप् ताम् अन्तु / हि तं त / आनिए आवए आमप् / ताम् आताम् अन्ताम् / स्व आथाम् ध्वम् / ऐप आवहैप् आमहैप / एषां संज्ञा लोट् / भवतु / 22 तुह्योस्तातङाशिर्षि वा। भवतात् भवताम् भवन्तु / 23 अतः / अतः परस्य हेलुक् स्यात् / भव भवतात् भवतम् भवत / भवानि भवाव भवाम / धर्मवान् भव, भवतात् / 24 अनद्यतनेऽतोते / दिप ताम् अन् / सिप् तम् त। अमिप व म / तन् आताम् अन्त / थास् आथाम् ध्वम् / ई वहि महि / एषां संज्ञा लङ् / अतीताया रात्रेर्यामद्वयादग्यावदागामिन्याः प्रथमं यामद्वयं दिवसश्च सकलः सोऽद्यतनः, नास्ति अद्यतनोऽस्मिन्नतीते काले तत्र दिबादयः / दिसिमीनामिकार उच्चारणाथः / ___ 25 दिबादावट् / दिबादौ धातोर स्यात् / अभवत् अभवतां अभवन् / अभवः अभवतम् अभवत / अभवम् अभवाव अभवाम / ह्योऽभवजिनबिम्बप्रतिष्ठा / ' 26 परोक्षे / णप अतुस् उस् / थप अथुस् अ / णप् वम / ए आते इरे / से आथे ध्वे / ए वहे महे / एषां संज्ञा लिट। 27 द्विश्च / धातोर्द्विवचनमुक्ताथणबादियोगे / 1 प्रेरणे तु तातङ न स्यात् /