________________ 62 . सिद्धान्तरस्निका व्याकरणम् / 10 कर्तरि पं च / चादात् / भू सत्तायाम् / 11 अप् कर्तरि / कर्तरि चतुर्षु धातोरप् स्यात् / 12 गुणः / नाम्यन्तस्य धातोर्गुणः स्यात् / भवति / 13 अपित्तादिर्डित् / पकारेतं तादिकं च विनान्यः प्रत्ययो ङित् स्यात् / 14 छिङत्यद्वयुसि / किति ङिति च परे वृद्धिगुणौ न स्तः / कृतद्वित्वस्योसि तु स्यादेव इति तसि गुणाप्राप्तौ अग्निमित्तो गुणः / भवतः। ' 15 अदे / अतो लोप: स्यात्, अकारे एकारे च / भवन्ति / भवसि भवथः भवथ। . 16 व्मोरा / वमयोः परयोरत आत्वं स्यात् / भवामि भवावः भवामः / स भवति / त्वं भवसि / अहं भवामि / 17 विधिसंभावनयोः / यात् याताम् युस् / याम् यातम् यात / याम् याव याम / ईत ईयाताम् ईरन् / ईथास् ईयाथाम् ईध्वम् / ईय ईवहि ईमहि / एषां संज्ञा लिङ् / 18 या / अतः परो या इ: स्यात् / भवेत् भवेताम् / 19 युस इंट् / अतः परस्य युस इट् स्यात् / भवेयुः / भवः भवेतम् भवेत / 20 यामियम् / अतः परो यामियं स्यात् / भवेयम् मोव . भवेम / साधुः समताविष्टो भवेत् /