________________ अहम् / आख्यातत्तिः प्रारभ्यते। अथ भ्वादिषु परस्मैपदिनः / 1 भ्वादिः / क्रियावाची भ्वादिर्धातृसंज्ञकः स्यात् / 2 धातोः / वक्ष्यमाणाः प्रत्यया धातोर्जेयाः / 3 वर्तमाने / तिप् तस् अन्ति / सिप् थस् थ / मिप् वस् मस् / ते आते अन्ते। से आथे ध्वे / ए वहे महे / एषां संज्ञा लट् / 4 नवपं / तिबादीनामाद्यानि नव वचनानि पंसंज्ञानि स्युः। 5 पराण्यात् / पराणि नव वचनानि आत्मनेपदसंज्ञानि स्युः। 6 आदनुदात्तङिन्तः / अनुदात्तेतो ङितश्च धातोरात्स्यात्। 7 नित्स्वरितेत उभे / जितः स्वरितेतश्च धातोरात्पे स्तः। .8 परतोऽन्यत् / उक्तनिमित्तहीनाद्धातोः पं स्यात् / 9 नाम्नि च युष्मदि चास्मदि च भागैः / नामयुष्मदस्मत्सूपपदेष्वेते प्रत्ययास्त्रिभिर्भागैः स्युरात्पयोः / नाम्नि प्रयुज्यमाने चाप्रयुज्यमाने प्रथमः। 1 परस्मैपदम् / ..