________________ समासप्रकरणम् / 57 23 एकत्वे द्विगु-द्वन्द्वौ / एकत्वे द्विगु-द्वन्द्वौ नपुंसकलिङ्गौ स्तः। द्वन्तोष्ठम् / मार्दङ्गिक-पाणविकम् / रयिकाश्वारोहम् / ____24 बहुसङ्ख्यानां मृग-शकुनि-क्षुद्रजन्तु-वनस्पत्यादीनां समाहारः / रुरु-पृषतम् / शुक-बकम् / यूका-लिक्षम् / बदरामलकम् / व्रीहि-यवम् / कुश-काशम् // ... इति द्वन्द्वः // 3 // 25 समाहारे द्विगुः / सङख्यापूर्वपदे समाहारेऽयं द्विगुः * समासः स्यात्। अत ईप् / ' ततोऽदन्तादीप् / दशग्रामी / पञ्चाग्नि / क्वचिन्नप् त्रिभुवनम् / चतुर्युगम् // इति द्विगुः // 4 // ____26 बहुव्रीहिरन्यार्थे / अन्यपदार्थे प्रधाने बहुव्रीहिसंज्ञकः समासः स्यात् / बहुव्रीहौ विशेषण-सप्तम्यन्ततान्त-सङख्या-सर्वादीनां पूर्वनिपातः / बहुधनः / भाललोचनः / कृतकट: / द्विपुत्रः / सर्वप्रियः / क्वचिन्न-पद्मनाभः / दन्तजातः / 27 नब्-सु-दुर्व्यः प्रजा-मेधयोरसुक् / अप्रजाः / सुप्रजाः / दुःप्रजाः / दुर्मेधाः // 28 धर्मादन् [ केवलात् / ] सुधर्मा / [ कल्याणधर्मा // ] . 29 अन्यार्थे / स्त्रीप्रत्ययान्तस्य ह्रस्वः स्यात् // 30 पुंचद् वा पूर्वस्य / समासे समानाधिकरणे स्त्रीलिङ्गे पूर्वोक्तपुंसस्य स्त्रीलिङ्गस्य पुंवत् स्यात् / रूपवद्भार्यः // उप्रत्ययान्त, न-वामोरूंभार्यः /