________________ सिद्धान्तरनिका / अकर्मको यदा धातुः कर्म तत्र न सम्भवेत् / कतैवात्र तृतीयान्तः स्याद् भावे प्रत्यया क्रिया // 5 // कर्ता कर्म च करणं सम्पदानं तथैव च / अपादानाधिकरणे इत्याहुः कारकाणि षट् // 6 // इति कारकप्रक्रिया। अर्थ समासप्रकरणम् / 1 समासश्चान्वये नाम्नाम् / पदयोः पदानां वाऽन्वये समस्यैव समासः स्यात् / चशब्दात् कृत्-तद्धित-धातुसंज्ञाविधायकाः प्रत्ययादयोऽपि // , 2 पूर्वेऽव्ययेऽव्ययीभावः / अव्यये पूर्वपदेऽव्ययीभावसंज्ञः समासः स्यात् / . 3 समास-प्रत्यययोः। समासे प्रत्यये च परे विभक्तेछुक् स्यात् / नामसंज्ञायां स्यादिः // 4 स नपुंसकम् / अव्ययीभावो नपुंसकलिङ्गः स्यात् / ' नपुंसकस्य / इति इस्वः / 5 अव्ययीभावात् / अव्ययीभावान विभक्तेलुक्। अधिस्त्रि। 6 अतोऽमनतः। अदन्तादव्ययीभावाद् विभक्तेर्न लुक्, अतं वर्नयित्वा अमादेशः / उपकुम्मम् //