________________ तद्वितप्रकरणम् / 51 पश्चादेर्मट् / पञ्चमः / सप्तमः // 52 एकादशादेडट् / एकादशः / 53 द्वयष्टनोरात्वं सङ्ख्यायामुत्तरपदेऽनशीतौ।द्वादशः। अष्टादशः / त्रयोदशः / चतुर्दशः / पञ्चदशः / षोडशः / सप्तदशः।। 54 विंशत्यादेर्वा तमट् / विंशतितमः / 55 विंशतेस्तिलोपो डिति / विंशः / त्रिंशत्तमः / त्रिंशः। 56 चत्वारिंशदादौ वाऽऽत्वम् / द्विचत्वारिंशत्तमः, द्वाचत्वारिंशत्तमः / अष्टचत्वारिंशत्तमः, अष्टाचत्वारिंशत्तमः / एवं पञ्चाशत्-पष्टि-सप्तति-नवतिषु / अशीतौ तु द्वयशीतितमः / / 57 शतादेर्नित्यं तमद् / शततमः || 58 सङ्ख्यायाः प्रकारे धा। द्विधा / पञ्चधा। षोढा // 59 क्रियाया आवृत्तौ कृत्वस् / सप्तकृत्वः // 60 द्वि-त्रि-चतुभ्यः सुः / द्विः / त्रिः / चतुः // 61 तयडयटौ सख्याया अवयवे / द्वितयम् , द्वयम् / चतुष्टयी, चतुष्टयम् // 62 वीप्सायां पदं द्विः / वृक्षं वृक्षं सिञ्चति // 63 शेषा निपात्याः कत्यादयः। कति / तति // [स्त्री-पुंसोनण्-स्नणी / स्त्रैणम् / पौंस्नम् // व्यासादेः किः / व्यासस्यापत्यं वैयासकिः / * वारुडकिः //