________________ तद्धितप्रकरणम् / 47 27 हितेऽर्थेऽपि / आत्मनीनः / हविष्यम् // 28 अस्त्यर्थे मतुः / गोमान् / श्रीमान् // 29 अ-इकौ च मत्वर्थे / अर्शसः / वैजयन्तः // 30 इकस्त्वदन्तात् / धनिकः / / 31 मान्तोपधाद् वत्विनौ / मानतान्मोपधादवर्णान्तादवर्णोपधाच्च वत्विनौ प्रत्ययौ स्तः / लक्ष्मीवान् / विद्यावान् / धनवान् / यशस्वान् // 32 इनस्त्वदन्तात् / छत्री / दण्डी / 33 तडिदादिभ्यश्च / तडित्वान् / विद्युत्वान् / / 34 यत- तदेतदामा बतौ। यावान् / तावान् / एतावान् // 35 इयत्-कियदिति निपात्यौ / इयान् / कियान् // 36 श्रद्धाऽऽदेलुः / श्रद्धालुः / दयाळुः // 37 प्रशंसायां रूपः / वैयाकरणरूपः / 38 कुत्सायां पोशः / भिषक्पाशः / / 39 भूतपूर्वे चरट् / दृष्टचरः // 40 प्राचुर्य-विकार-प्राधान्यादिषु मयट् / अन्नमयः / मृन्मयः / स्त्रीमयः / अमृतमयः / 41 न सन्धिय्-वोयुट् च / सन्धिनयोर्य-वयोर्युडागमः