________________ सिद्धान्तरनिका / 18 त्य-तनौ / भवाद्यर्थे त्य-तनौ स्तः / दाक्षिणात्यः / अमात्यः / ह्यस्तनः / श्वस्तनः / पुरातनः // . .. 19 स्वार्थेऽपि / उक्ता वक्ष्यमाणाश्च प्रत्ययाः स्वार्थेऽपि स्युः / प्राज्ञः / सामीप्यम् / दैवदत्तकः // 20 अणीनयोयुष्मदस्मदोर्युष्माकास्माको एकार्थयोस्तवक-ममको। यौष्माक: 1 आस्माकः / यौष्माकीणः / आस्माकीनः / तावकः / मामकः / तावकीनः / मामकीनः / 21 वत् तुल्ये / सादृश्येऽथें वत्प्रत्ययः / चन्द्रवत् / ब्राह्मणवत् // 22 भावे त-त्व-यणः / भावः शब्दप्रवृत्तिनिमित्तम् / तान्तं स्त्रियाम् , त्वान्तं क्लीबम् ,, यणन्तं प्रायः क्लीवम् / ब्राह्मणता, ब्राह्मणत्वम् , ब्राह्मण्यम् / कर्मण्यपि ब्राह्मण्यम् , राजन्यम् , स्तैन्यम् // ____ 23 लोहितादिभ्य इमन् भावे / स च डित् / लोहि. तिमा / अणिमा / महिमा / लघिमा // . 24 भावेऽणपि / लाघवम् / गौरवम् / यौवनम् // 25 ऋ र इमनि / हसादेलंघोः ऋकारस्य रः स्यादिमनि, इष्ठेयसोश्च / प्रथिमा / म्रदिमा। 26 समूहेऽर्थेऽप्यणादयः / मायूरम् / जनता / वास्या / वार्धकम् / कावचिकम् //