________________ स्त्रीप्रत्ययाः / स्त्रियामीप् स्यात् / महिषी / हसी / क्वचिन्न बलाका / क्वचिद् योपधादपि मनुषी॥ 11 स्वाङ्गाद् वा / स्वाङ्गवाचिनोऽसंयोगोपधात् स्त्रियामीप् वा स्यात् / सुमुखी, सुमुखा // 12 वोर्गुणात् / उदन्ताद गुणवाचिनो वा स्त्रियामीप् स्यात् / पट्टी, पटुः // __ 13 कृदिकारादक्तेरीप वा / रात्री, रात्रिः / अक्ते रिति किम् ? मतिः / भूतिः // 14 ए च मन्वादेः / मन्वादीनाम् ऐः स्यात् , ईपू च स्त्रियाम् / मनायी / औरपि मनावी // 15 पन्यादयो निपात्याः / पत्नी ! सपत्नी / सखी / प्राची ! एवमन्येऽपि // 16 इन्द्रादेरानीप् / इन्द्रादेर्गण द् आनीप् स्यात् , स्त्रियां पुंयोगे / इन्द्राणी / भवानी इत्यादि / . 17 उत ऊः। उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूप्रत्ययः स्यात् / कुरूः / ऊरुशब्दादपि करभोरूः // इति स्त्रीप्रत्ययाः /