________________ 42 . सिद्धान्तरनिका / . अथ स्त्रीप्रत्ययाः। ? आवतः स्त्रियाम् / अकारान्तान्नाम्न आप स्यात् , स्त्रियाम् / सर्वा / माया // 2 अजादेश्च / अना / अश्वा // 3 काप्यतः / कापि परे पूर्वस्यात इत् स्यात् / कारिका / पाचिका / क्वचिन्न / क्षिका // 4 इस्वो वा / कापि परे तरादौ च पूर्वस्य हस्वो वा स्यात् , सन्ध्यक्षरं वर्जयित्वा / गङ्गका, गङ्गाका, गङ्गिका / श्रेयप्सितरा, श्रेयसीतरा / सन्ध्यक्षरवर्तनात् गोका / नौका // 5 व्रण ईपू / नकारान्ताद् ऋकारान्तादणन्ताच्च स्त्रियामीप् स्यात् / दण्डिनी / कीं / औपगवी // 6 वितः / षकार-टकारोकार-ऋकारेतः स्त्रियामीप् स्यात् / वराकी / कुरुचरी / गोमतो / पचन्ती // 7 नदादेः / नदादेः स्त्रियामीप् स्यात् / नदी / गौरी // 8 अनन्त्यवयोवाचिनः / अदन्तात् स्त्रियामीप् स्यात् / कुमारी / तरुणो // 9 पुंयोगे च / घुयोगेऽदन्तात् स्त्रियामीप् स्यात् / शूद्री। गणकी / क्वचिन्न गोपालिका // 10 जातेरयोपधात् / जातिवाचिमोऽयकारोपधाददन्तात्