________________ . अव्ययानि / 6 क्त्वाद्यन्तं च / क्त्वा क्या तुम् णम् धा शस् च्वि वत कृत्वम् सु अम् इत्याद्यन्तमव्ययसंज्ञं स्यात् / 7 अव्ययाद् विभक्तेलुक् / स्पष्टम् // 8 अवाप्योरुपसर्गयोरल्लोपो वा वक्तव्यः / अपिधानम् , पिधानम् / अवगाह्यम् , वगाह्यम् // [9 आहि च दूरे / दक्षिणस्यां दिशि दूरे इति दक्षिणाहि वसन्ति चाण्डालाः // . 10 तदधीन-कात्न्ययोर्वा सात् / राज्ञोऽधीनं राजसात् / सर्व भस्म इति भस्मसात् // 11 ऊर्युररी अङ्गीकरणे / निपात्यौ / ( उरीकृत्य / उररीकृत्य // सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु / वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् // ] इत्यव्ययानि //