________________ सिद्धान्तरनिका / अथाव्ययानि / 1 चादिनिपातः / च वा ह अहं एव नूनं पृथक् शश्वत् युगपत् भूयस् हन्त विना स्वस्ति अस्नि नक्तं मृषा मिथस् अथ अशे ह्यम् श्वस् उच्चैस् नीचैस् शनैस् ऋते आरात् दिवा सायं चिरं मनाक ईषत् जोषम् / तूष्णीम् इव हि ( बहिस् ) तिरस् अन्तरा सह-अलम् वौषट् वषट् पुरा प्र यस् मुहुः सार्धम् सःकम् नमस् हिरुक् धिक् मा प्रातर् पुनर् स्वाहा यावत् तावत् तथाहि खलु किल अङ्ग हे भोः अयि रे द्राक् दिक् इत्यादि // 2 तत्रादयो निपात्या विभक्त्याद्यर्थेषु / तत्र यत्र अत्र कुत्र क्व तथा यथा कथम् इत्थम् ततः यतः इतः कुतः अतः सर्वतः पुरः पुरस्तात् उपरि उपरिष्टात् अधः अधस्तात् सद्यः अद्य अधुना इदानीम् तदा यदा कदा सर्वदा अन्यदा सम्प्रति मादि झटिति तूर्णम् आशु परुत् परारि पूर्वेयुः परेयुः अन्येयुः यहि तर्हि कहि एतर्हि // . 3 प्रादिक उपसर्गा / प्र परा अप सम् अनु अव निस् निर् दुस् दुर् अभि वि अधि सु उत् नि प्रति अति परि अपि उप आङ् श्रत् अन्तर आविर् / / 4 प्राग् धातोः / उपसर्गाः प्राक् स्युः // . 5 तदव्ययम् / निपाता उपसर्गाश्च ‘अव्ययमज्ञाः स्युः //