________________ षडलिङ्गप्रकरणम् / 154 अह्नः / अहनशब्दस्य सः स्यात् , रसे पदान्ते च / अहः अही, अहनी अहानि / पुनः अह्ना अहोभ्याम् / अइस्सु / कर्म कर्मणी कर्माणि 2 / 'धौ नपुंसकानां नस्य लोपो वा' त्यत् , त्यद् त्ये त्यानि / तत् , तद् ते तानि ! यत् , यद् ये यानि / एतत् , एतद् एते एतानि / शेषं पुंवत् // 155 वाऽऽदीपोः शतुः / अवर्णान्तात् शतुर्वा नुम् [स्यात् ], ईकारे ईपि च / तुदती, तुदन्ती / तुदन्ति 2 / शेष पुंवत् // 156 अप्-ययोरान्नित्यम् / अप्प्रत्यय-यप्रत्ययसम्धनिधनोऽवर्णान्ताच्छतुर्नुम् नित्यं स्यादीकारे ईपि च / पचत् पचन्ती यचन्ति / दीव्यत् दीव्यन्ती दीव्यन्ति / जगत् , जगद् जगती जगन्ति / वचः वचप्ती वांसि / अदः अमू अमूनि / पुनरपि / शेषं पुंवत् // इति हसान्ता नपुंसकलिङ्गाः।