________________ सिद्धान्तरनिका / 152 इयं स्त्रियाम् / इदम् स्त्रियामियं स्यात् , सौ / इयम् इमे इमाः / अनया आभ्याम् आभिः / अस्याः 2. अनयोः आसाम् / अस्याम् अनयोः आसु / ___स्या त्ये त्याः / एवं सा ते ताः / या ये याः। एषा एते एताः // अपशब्दो नित्यं बहुवचनान्त:-आपः / अपः / 153 भि दपाम् / अपशब्दस्य दत्वं स्यात् , भादिविभक्तो / अदभिः / अदभ्यः 2 / अपाम् / अप्सु / आशीः आशिषौ आशिषः / आशिषा आशीर्ष्याम् / आशी:षु। असौ अमू . अमूः / अमुम् अमू / अमुया अमूभ्याम् अमूभिः / अमुष्यै / अमुष्याः 2 / अमुयोः अमूषाम् / अमुष्याम् अमुयोः अमूषु / इति हसान्ताः स्त्रीलिङ्गाः। अथ हसान्ता नपुंसकलिङ्गाः। स्वनडुत् , स्वनडुद् स्वनडुही स्वनवाहि। पुनः / शेषं पुंवत् // वा: वारी वारि 2 / वारा वााम् / वार्षु // इदम् इमे इमानि / पुनः / शेषं पुंवत् // . किं के कानि / शेषं पुंवत् / ..