________________ षड् लिङ्गप्रकरणम् / 35 147 अदसो दस्य सः सौ / अदसो दस्य सौ परे सत्वं स्यात् // 148 सेरौ / अदमः सेरौ स्यात् / असौ // 149 मादू / अदसोऽमात् परस्य उश्च उश्च स्यात् / इस्वस्य हस्वः, दीर्घस्य दीर्घः / अमू / 150 एरी बहुत्वे / अदम एकारस्य ई: स्यात् , बहुत्वे / अमी / अमुम् अमू अमुन् / अमुना अमूभ्याम् अमीभिः / अमुष्मै / अमुष्मात् / अमुष्य / अमुयोः 2 / अमीषाम् / अमुश्मिन् अपीषु // इति हसान्ताः पुंलिङ्गाः। अथ हसान्ताः स्त्रीलिङ्गाः। तत्र हकारान्त उपानशब्दः-- . - 151 नहो धः / नहो हस्य धः स्यात् , धातोझसे नाम्नश्च रसे पदान्ते च / उपानत्, उपानद् उपानही उपानहः / उपानहा उपानद्भ्याम् / उपानासु // चतस्त्रः 2 / चतसृभिः / चतसृभ्यः 2 / चतसृणाम् / चतसृषु /