________________ सिद्धान्तरनिका / 140 डःणः / डस्य णः स्यान्नामि / षण्णाम् // षट्सु / 141 दोषां [2] / दोषादीनां रः स्थान, रसे पदान्ते च / दोः दोषौ दोषः / दोषम् / 142 शसादौ वा दोषन् / दोष्णः, दोषः / दोषा, दोष्णा दोषभ्याम् , दोाम् / दोषसु, दोःसु * विसर्गानुस्वारव्यवधानेऽपि सस्य षत्वं वाच्यम् ' दोष्षु / . विद्वान् विद्वांसौ विद्वांसः / / 143 वसोर्व उः / वसोर्वस्य उः स्यात् , शसादौ स्वरे, तद्धितय- स्वरयोर्मतावीपीकारे च / विदुषः / विदुषा विद्वदभ्याम् / विद्वत्सु / हे विद्वन् // 144 पुंसोऽसुङ् / पुंसोऽसुङ् आदेशः स्यात् , पुंसि पञ्चसु शौ च / पुमान् पुमांसौ पुमांसः / पुंपा पुम्भ्याम् / पुंसु / हे पुमन् // . 145 अत्वसोः सौ / अत्वन्तस्याधात्वतन्तस्य चोपधाया दीर्घः स्यात्, सावधौ / वेधाः वेधसौ वेधसः / वेधता वेधोभ्याम् / वेधस्सु / हे वेधः // 146 उशनसाम् / उशनस्--पुरुदंशस्-अनेहसां सेरधेर्डा स्यात् / उशना उशनसौ उशनसः / उशनोभ्याम् / उशनासु // ' उशनसो धौ नान्तता अदन्तता वा वाच्या ' हे उशनन् , हे उशन, हे उशनः हे उशनसौ हे उशनसः // 16 //