________________ सिद्धान्तरनिका ! . 14. 127 अष्टनो डौ वा / अष्टनः परयोर्नस्-शसोर्वा डौ स्यात् / अष्टौ, अष्ट 2 / / 128 वा सु / अष्टनः सकार-भकारादिस्यादौ वा आत्वं स्यात् / अष्टभिः, अष्टाभिः / अष्टभ्यः 2 / अष्टानाम् / अष्टसु, अष्टासु॥ 129 छ-श-ष-राजादेः षः / छ-श-पान्तस्य राजयजादेश्च षः स्यात्, धातोझसे नाम्नश्च रसे पदान्ते च / 130 षो डः / षस्य डः स्यात् , धातोसे नाम्नश्च रसे पदान्ते च / सम्राट, सम्राड् / सम्राड्भ्याम् / सम्राट्सु // यः यौ ये / 131 स्तः / त्यदादेस्तस्य सः स्यात् , सौ / सः तौ ते / शेषं सर्ववत् / एषः एतौ एते // 132 चोः कुः / चोः कुः स्यात् , धातोझसे, नाम्नश्च रसे पदान्ते च / सुपक्, सुपग् / सुपगम्याम् / सुपचे / सुपचः / सुपचोः 2 / सुपक्षु // चस्य षत्वे निमित्ताभावेन सस्य सत्वे / 133 स्कोराद्योश्च / संयोगादेः सस्य कस्य च लोपः स्यात्, धातोझसे, नाम्नश्च रसे पदान्ते च / वृक्षवृद्ध, वृक्षवृड् वृक्षवृश्चौ वृक्षवृश्च इत्यादि //