________________ सिद्धान्तरनिका / त्वकारः / एभिः // अस्मै / अस्मात् / अस्य / अनयोः 2 / एषाम् / अस्मिन् एषु / त्यदादीनां सम्बोधनामावः / 115 इदमेतदोरन्वादेशे द्वितीया-टोस्स्वेनद् वा / उक्तस्य पुनर्भाषणमन्वादेशः / एनम् एनौ एनान् / अनेन, एनेन / अनयोः, एनयोः // 116 नाम्नो नो लोपशधौ / नान्तस्य नाम्नो नस्य लोपश् स्यात्, रसे पदान्ते चाधौ / राजा राजानौ राजानः / राजानं राजानौ / रानन्+शस् [ इति स्थिते ] अल्लोपे 'स्तोः श्चुभिः श्चुः' 'ज-ओजः / ' [जकार-नकारयोर्योगे ज्ञो भवति राज्ञः / ] राज्ञा राजभ्याम् राजभिः / ' नस्य लोपशि न विभक्तिकार्यम् / तेन 'अद् मिः', 'ब्भ्यः' इत्यात्वैस्वे न स्तः। राज्ञे / राज्ञः 2 / 'वेड्योः राज्ञि, राजनि राजसु / हे राजन् / एवं वृषादयः / यज्वनः / यज्वना / आत्मनः / आत्मना / "प्रतिदिवा / शसि अल्लोपे 117 स्वोर्वि हसे / धातोरिदुतोर्दीः स्यात् , रेफ-वकारसंयोगे पदान्ते च / प्रतिदीन्नः। प्रतिदीना प्रतिदिवभ्याम् इत्यादि। 118 वादे व उः / श्वादेर्वस्योत्वं स्यात् ,शसादौ स्वरे ईकारे ईपि च / शुनः / शुना श्वभ्याम् इत्यादि // नकारान्तपथिन्शब्दस्य विशेषः११९ इतोऽत् पचासु / पथिन्-मथिन्-ऋभुक्षिन्शब्दानामिकारस्याकारः स्यात् , पुंसि पञ्चसु शौ च //