________________ पहिलाप्रकरणम् / 105 दिव औ। दिव औः स्यात् , सौ। सुद्यौः सुदिवौ सुदिवः / सुदिवा // .. 106 उ रसे / दिव उः स्यात् , रसे पदान्ते च / सुधुभ्याम् सुद्युभिः इत्यादि / चतुशब्दो नित्यं बहुवचनान्त:१०७ चतुराम शौ च / चतुशब्दस्यामागमः स्यात, पञ्चसु शौ च / चत्वारः / चतुरः / चतुर्मिः / चतुर्व्यः 2 / . 108 रः सख्यायाः / रेफान्तप्सङ्ख्याशब्दादामो नुट् स्यात् / चतुर्णाम् / चतुर्षु // स्वाभाविकरेफस्य विसर्गो न / . 109 मो नो धातोः / मान्तस्य धातोर्मस्य नः स्यात्, प्रामे प्रदान्ते च / वमयोश्चासिद्धत्यान्नलोरे न / प्रशान् प्रशाम प्रशामः / प्रशामा प्रशान्भ्याम् / प्रशान्सु // कः कौ के / सर्ववत् / . 110 इदमोऽयं पुंसि / इदमः पुंसि अयं स्यात् , सौ / अयम् // 111 दस्य मः / त्यदादेर्दस्य मः स्यात्, स्यादौ / इमौ इमे / इमम इमौ इमान् // 112 अनः टोसोः / इदमोऽनः स्यात् , टौसोः। अनेन // 113 स्भ्यः / इदमः सकारे भकारे च कृत्स्नस्य अः स्यात् / आभ्याम् / / 114 भिस् भिस् / इदमदसोर्मिस् भिसेव स्यात्, न