________________ -28 सिद्धान्तरनिका / / 97 वसां रसे / वसु-संसु-ध्वंसु-भ्रंसु-अनडुहां दः स्यात्, रसे पदान्ते च / अनडुद्भ्याम् अनडुद्भिः इत्यादि / 98 धावम् / चतुरनडुहो(वम् स्यात् / हे अनड्वन् / ___99 दादेघेः / दादेहस्य घः स्याद् , धातोझसे, नाम्नश्च रसे पदान्ते च // 100 आदिजवानां झमान्तस्य झभाः स्ध्वोः / झमान्तस्य धातोः पूर्वनबानां झभाः स्युः, सकारे ध्वशब्दे च भकारे पदान्ते च // 101 वाऽवसाने / झसानां जबाः स्युः, चपा वा / धुक्, धुग् दुहौ दुहः / दुहा धुग्भ्याम् / धुक्षु // 102 हो ढः / हस्य ढः स्यात् , धातोझसे नाम्नश्च रसे पदान्ते च / लिट्, लिड् लिहौ लिहः / लिट्सु, लिट्त्सु // 103 द्रुहादीनां वा घत्वम् / [ दुहादीनां धातूनां घत्वढत्वे वा स्तः, रसे पदान्ते च धातोझसे ] ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड़ द्रुहौ द्रुहः / द्रुहा ध्रुगृभ्याम् , ध्रुड्भ्याम् / / द्रुहे / द्रुहः ] ध्रुक्ष, विश्ववाट , विश्ववाद् विश्ववाहौ विश्ववाहः / 104 वाहो वौ शसादौ स्वरे / वाहो वाशब्दस्यौ स्यात्, शसादौ स्वरे। / विश्वौहः / विश्वौहा विश्ववाड्भ्याम् विश्ववामिः इत्यादि।