________________ षड्लिाप्रकरणम् / ર૭ ऐकारान्तोऽतिरैशब्दः- सन्ध्यक्षराणां ह्रस्वादेशे इदुतौ स्तः / ' अतिरि अतिरिणी अतिरीणि 2 / अतिराया, अतिरिणा अतिराभ्याम् अतिराभिः इत्यादि / ___ प्रद्यु प्रद्युनी प्रचूनि 2 / प्रधुना, प्रद्यवा प्रद्युभ्याम् प्रद्युभिः इत्यादि / अतिनु अतिनुनी अतिनूनि 2 / अतिनुना, अतिनवा अतिनुभ्याम् अतिनुभिः इत्यादि / इति स्वरान्ता नपुंसकलिङ्गाः / / अथ हसान्ताः पुंलिङ्गाः। हकारान्तोऽनडुङ्शब्दः९४ अनडुहश्च / अनडुह आमागमः स्यात् , पुंसि पञ्चसु शौ च ईपि वा। 95 सावनडुहः / अनडुहः सौ परे नुम् स्यात् // 96 संयोगान्तस्य लोपः / [संयोगान्तस्य लोपः] स्यात् स्यादौ रसे पदान्ते च / 'रात् सस्यैव / " रेफादुत्तरस्य सकारस्यैव लोपोऽन्यस्य न स्यात् / ] अनड्वान् अनड्वाही अनड्वाहः। अनड्वाहम् अनड्वाही अनडुहः / अनडुहा /