________________ सिद्धान्तरनिका / ___ 75 स्त्री-भ्रुवोः / स्त्रीशब्दस्य भ्रशब्दस्य च इयुवौ स्याताम् , स्वरादिस्यादौ / स्त्रियौ स्त्रियः / ... 76 वाऽम्-शसि / अमि शसि च स्त्रीशब्दस्य वा इय् स्यात् / स्त्रियम् , स्त्रीम् स्त्रियौ स्त्रियः, स्त्रीः // स्त्रियै / स्त्रियाः / स्त्रीणाम् / स्त्रियाम / हे स्त्रि / इत्यादि / श्रीः श्रियौ श्रियः / 77 वेयुवः / इयुवन्ताद् वा ङितामट् [ स्यात् ] स्त्रियाम् / स्त्रियान्तु नित्यम् / श्रियै, श्रिये / श्रियाः, श्रियः 2 / / 78 धातोरियुवन्तादामो नुइ वा स्त्रियाम् / श्रीणाम्, श्रियाम् / श्रियि, श्रियाम् // . एवं धी-हीप्रभृतयः / ऊकारान्ता भ्रूप्रभृतयोऽप्येवम् / वधूः वध्वौ वध्वः / हे वधु // माता पितृवत् / स्वसा कर्तृवत् / शसि मातः, स्वमः / राः पुंवत् / गौः पुंवत् / नौग्लौवत् // इति स्वरान्ताः स्त्रीलिङ्गाः।