________________ षड् लिङ्गप्रकरणम् / 68 इदुद्भ्याम् / स्त्रियामिदुद्भ्यां ङितामट वा स्यात् / बुद्धयै, बुद्धये / बुद्धयाः, बुद्धेः 2 / बुद्धीनाम् / / 69 स्त्रियां ययोः / स्त्रियामिवर्गोवर्णान्तात् डेराम् स्यात् / बुद्ध्याम् , बुद्धौ / शेषं हरिवत् / एवं मति-धृति-कान्ति-कीर्त्यादयः ।उकारान्ता धेनु-रज्मुद(त)न्वादयोऽप्येवम् // 70 त्रि-चतुरोः स्त्रियां तिस-चतसृवत् / स्त्रियां त्रिचतुशब्दयोस्तिस-चतसृ आदेशो स्याताम् , स्यादौ / 'ऋ ऋवच' तेन अर्-आर-उकारा न स्युः। तिस्रः 2 / तिसृभिः / तिसृभ्यः२। 71 तिसृ-चतस्रो मि दीर्घो न इति तिसृणाम्। तिसृषु। ईकारान्तो नदीशब्दः७२ हसेपः सेर्लोपः / हसान्तादीप्रत्ययान्ताच्च सेर्लोपः स्यात् / नदी नद्यौ नद्यः / / . 73 डिन्तामटू / स्त्रियामीदूदन्तात् / कितामट् स्यात् / नद्यै / नद्याः 2 / नदीनाम् / नद्याम् // - 74 धौ इस्वः / अधातोरीदूतोः स्त्रियां धौ हुस्वः स्यात् / हे नदि / शेषमविशेषः / / एवं गौरी-कुमारी-ब्राह्मण्यादयः / लक्ष्मीः ईप्प्रत्ययान्तत्वाभावात् सेर्लोपो न / लक्ष्म्यो लक्ष्म्यः / लक्ष्मीणाम् / शेषं नदीवत् / स्त्री। ..