________________ 29 सिद्धान्तरनिका / . अथ स्वरान्ताः स्त्रीलिङ्गाः। आकारान्तो गङ्गाशब्द:६१ आपः / आबन्तात् सेर्लोपः स्यात् / गङ्गा // 62 औरी / आबन्तादौ ईर्भवति / गङ्गे गङ्गाः / / 63 दौसोरे / आबन्तस्य टौसोरेत्वं स्यात् / गङ्गयां गङ्गाभ्याम् गङ्गाभिः | 64 डितां यट् / आबन्तात् ङितां यट् स्यात् / गङ्गायै गङ्गाभ्याम् गङ्गाभ्यः / गङ्गायाः गङ्गाभ्याम् गङ्गाभ्यः / गङ्गायाः गङ्गयोः गङ्गानाम् // . 20. / ' 65 आम् डेः / आचन्तात् डेराम् स्यात् / गङ्गायाम् गङ्गयोः गङ्गासु // 66 धिरिः। आबन्ताद् धिरिः स्यात् / हे गङ्गे हे गङ्गे हे गङ्गाः / / ___ एवं मेधा-श्रद्धा-दुर्गाऽऽदयः / 67 यटोऽच। आबन्तात् सर्वाऽऽदेर्यटः सुट् स्यात् ,पूर्वस्य हस्वः / सर्वस्यै / सर्वस्याः 2 / सर्वासाम् / सर्वस्याम् / शेषं गङ्गावत् / एवं विश्वाऽऽदय आवन्ताः / / बुद्धिः बुद्धी बुद्धयः / बुद्धिम् बुद्धी बुद्धीः / बुद्ध्या बुद्धिभ्याम् बुद्धिभिः /