________________ षड्लिङ्गप्रकरणम् / 21 'पञ्चस्वधिषु, स्त्रियां च तृवद् रूपम् / क्रोष्टा क्रोष्टारौ क्रोष्टारः / क्रोष्टारम् क्रोष्टारौ क्रोष्टुन् / 57 टाऽऽदौ स्वरे वा। क्रोष्टुशब्दस्य तृवद् वा / क्रोष्ट्रा, क्रोष्टुना / क्रोष्टे, क्रोष्टवे / क्रोष्टुः, क्रोष्टोः 2 / क्रोष्ट्रोः, क्रोष्टोः२। क्रोष्ठूनाम् / क्रोष्टरि, क्रोष्टौ क्रोष्टुषु / हे क्रोष्टो हे क्रोष्टारौ हे कोष्टारः // ऐकारान्तः सुरैशब्दः५८ रै स्भि / रैशब्दस्याकारः स्यात्, सकार-भकारादिस्यादौ ! सुराः सुरायौ सुरायः / शेषमविशेषः // ओकारान्तो गोशब्दः५९ ओरौ / ओकारस्यौ स्यात् , पञ्चसु / गौः गावौ गावः / 60 आऽम्-शसि / ओकारस्यात्वं स्थात, अमि शसि च परे / गाम् गावौ गाः / गवा गोभ्याम् गोभिः इत्यादि / एवं सुद्योभादयः // ग्लौः ग्लावौ ग्लावः / इत्यादि / इति स्वरान्ताः पुंलिङ्गाः / /