________________ सिद्धान्तर स्निका / सेनानीः / . . 49 य्वौ वा। अनेकस्वरस्यासंयोगस्य [ कारकाव्ययपूर्वस्यैकस्वरस्य च ] धातोरिवर्णोवर्णयोर्यकार-वकारौ स्याताम् , स्वरे। वर्षा-कर-पुन:-पूर्वान्यभूशब्द-सुधीशब्दौ वर्जयित्वा / सेनान्यौ सेनान्यः / सेनान्या / 150 नियः। नीशब्दात् राम् स्यात् / सेनान्याम् / शेषमविशेषः / एवं ग्रामण्यादयः / स्वयम्भूः स्वयम्भुवौ स्वयम्मुवः / एवं परमल्वादयः / वर्षाभूः वर्षाम्वौ वर्षाभ्वः / एवं करभ-पुनर्भूप्रभृतयः / ऋकारान्तः पितृशब्दः११. 51 सेरा / ऋदन्तात् सेरा स्यात् , स च डित्। पिता // 52 अर् पञ्चसु / ऋतोऽर् स्यात् , पञ्चसु / पितरौ पितरः।। 1153 डौ / ऋकारस्यार् स्यात्, डौ / पितरि // 54 धेरर् / ऋदन्ताद् धेरर् स्यात् , स च डित् / हे पितः / शेषमविशेषः / __एवं जामातृ-भ्रात्रादयः / / ना नरौ नरः / 55 नुर्वा नामि दीर्घः / नणाम् , नृणाम् / शेषं पितृबत् / एवमुद्गात्रादयः // . 56 स्तुरार / सकार-तृप्रत्ययसम्बन्धिन ऋकारस्यार भवति, पञ्चसु परेषु / कर्ता कर्तारौ // उकारान्तस्यापि क्रोष्टुशब्दस्य विशेषः / क्रोष्टुशब्दस्य पुंसिः