________________ सिद्धान्तरनिका / . 34 टा नास्त्रियाम् / इदुदन्तात् टा ना स्यात् , न स्त्रियाम् / हरिणा हरिभ्याम् हरिभिः / 35 ङिति / इदुदन्तस्य ङिति ए ओ स्यात् / हरये हरिभ्याम् हरिभ्यः // 36 ङस्य / एदोद्भ्यां ङसि-ङसोरस्य लोपः स्यात् / हरेः हरिभ्याम् हरिभ्यः / हरेः होः हरीणाम् // 37 डेरौ डित् / इदुभ्यां डेरौः स्यात्, स च डित् // 38 डिति टेः। डिति टेर्लोप: स्यात् / हरौ होः हरिषु॥ 39 धौ / इदुदन्तस्य धौ ए ओ स्यात् / हे हरे हे हरी हे हरयः / ___ एवं गिरि-कवि-रव्यादयः / उकारान्ता विष्णु-वायु-भान्वादयोऽप्येवं ज्ञेयाः // इकारान्तस्यापि सखिशब्दस्य भेदः४० सेधेिः / सखिशब्दात् तदन्ताच्च सेर्डा स्यादधौ / सखा // 41 ऐ सख्युः / सखिशब्दस्य तदन्तस्य चैकारादेशः स्यात्, अधिषु पञ्चसु / सखायौ सखायः / सखायम् सखायौ सखीन् / 42 सखि-पत्योरीक / सखि-पत्योरी ] स्यात् टाडे-ङिसु परतः / सख्या सखिभ्याम् सखिभिः / सख्ये सखिभ्याम् मखिभ्यः //