________________ सिद्धान्तरनिका / . प्रयोगो वा / हे देव हे देवौ हे देवाः / एवं घट-पट-रामकृष्णादयः // सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर उतम सम सिम नेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अन्तर त्यद् तद् यद् एतद् अदम् इदम् द्वि किम् युष्मद् अस्मद् एते सर्वादयस्त्रिलिङ्गाः / सर्वः सर्वो। 20 जसी / अदन्तात् सर्वादेस ई: स्यात् / सर्वे // सर्वम् सर्वो सर्वान् / 1 ष्-रूनों णो नन्ते / षकार-रेफ-ऋवणेभ्यः परस्यैकपदस्थस्य नस्य णः स्यात्, अन्ते स्थितस्य न / __ 22 अव--कु-प्वन्तरेऽपि / अव-कु-प्वनुस्वार-विसर्गव्यवधानेऽपि नस्य णः स्यात् / सर्वेण सर्वाभ्याम् सर्वैः / 23 सर्वादेः स्मट् / अदन्तात् सर्वा दे. इत्यस्य स्ट स्यात् / सर्वस्मै सर्वाभ्याम् सर्वेभ्यः / / 24 अतः / अदन्तात् सर्वा देरतः स्म: स्यात् / सर्वस्मात्॥ सर्वाभ्याम् सर्वेभ्यः / सर्वस्य सर्वयोः / 25 सुडामः / सर्वादेरवर्णान्तादामः सुट् स्यात् / सर्वेषाम् / / 26 डि स्मिन् / सर्वादेग्दन्तात् डि स्मिन् स्यात् / सर्वस्मिन् // सर्वयोः सर्वेषु / हे सर्व हे सर्वी हे सर्वे। एवं विश्वादयोऽप्यकारान्ताः सिध्यन्ति / 27 पूर्वादीनां नवानां जस्-सि-डीनामी-स्मात्