________________ षड्लिङ्गप्रकरणम् / ९भ्यः / अतः परस्य भिसो भस्याकारादेशः स्यात् / 'अ इ ए ' 'ए ऐ ऐ / देवैः // देव + उ / डे-ङसि-ङस्-डीनां डकारो ङित्कार्यार्थः / म्सेरिकारः षष्ठीभेदज्ञापनार्थः / 10 डे अक् / अतः परस्य डे इत्यस्यागागमः स्यात् / देवाय देवाभ्याम् / 11 ए भि बहुत्वे / अत एत्वं स्यात् , सकार-भकारादौ स्यादिबहुवचने। देवेभ्यः // 12 इसिरत् / अतः परो ङसिरत् / देवात् देवाभ्याम् देवेभ्यः // 13 उम् स्य / अतः परो ङस् स्यः स्यात् / देवस्य / 14 ओसि / अत ओसि एत्वं स्यात् / देवयोः // 15 नुडामः / समानादामो नुट् स्यात्, पुंसि तु हस्वात् / 16 नामि / पूर्वस्य दीर्घः स्यात् , नामि / देवानाम् // देवे देवयोः / 17 क्विलात् षः सः कृतस्य / कवर्गादिलाच्च कृतम्य सस्य षः स्यादन्ते स्थितस्य न / देवेषु // 18 सिर्धिसंज्ञः स्यात् / 19 समानाद् धेलोपोऽधातोः / इस्वात् समानादेदोतरच 'परस्य धेर्लोपः स्याद् , अधातोः / सम्बोधने हेशब्दस्य प्राक