________________ सिद्धान्तरलिका / . - 2 तस्मात सि औ जम् 1 // अम् औ असू 2 // टा भ्याम भिस् 3 / हे भ्याम भ्यस् 4 / ङसि भ्याम् भ्यस् 5 / डसू ओम आम् 6 / ङि ओम् सुप् 7 / नाम्नः पराः स्यादयः सप्त विभक्तयः स्युः / तत्राप्येकत्व-द्वित्व-बहुत्वेषु एकवचन-द्विवचन बहुवचनानि स्युः // तत्राकारान्तो देवशब्दः / देव + सि इकारः * सेट धेः' . इत्यादिविशेषणार्थः। .. ... 3 स्रोविसर्गः। नाम्नः सकार-रेफयोर्विसर्गः स्याद् , रसे पदान्ते च / देवः // देवौ / देव + जस् जकारो 'जसि' इति विशेषणार्थः / देवाः / देव + अम् 4 अम्-शसोरस्य। समानांदम्-शसोरकारस्य लोपः स्यात् / देवम् // देवौ / देव + शस् शकारः 'शसि' इति विध्यर्थः / 5 सो नः पुंसः। पुल्लिङ्गात् समानात् परस्य ससः सकारस्य नः स्यात् , न त्वाम्-शसीत्यात्वे। / 6 शसि / शसि परे पूर्वस्य दीर्घः / देवान् // देव + टा टकारः ‘टेन' इति विध्यथः / 7 टेन / अकारात् टा इनः स्यात् / देवेन // 8 अद् मिः / अत आत्वं स्याद्, मादिस्यादिविभक्तो / देवाभ्याम् //