________________ ... षड्लिाप्रकरणम / 75 क्वचिनामिनोऽपि / भो हरे / भगो नमस्ते / भयो याहि // 76 नामिनो रः / नामिनः परस्य विसर्गस्य रः स्याद् / अवे / अग्निरत्र / पटुर्वक्ता // ७७रः। रेफाजातस्य विसर्गस्य रः स्याद् , अबे। प्रात्ररत्र / अन्तर्गतः / / 78 खपे वा। गीपतिः, गीपतिः, गी:पतिः // 79 रि लोपो दीर्घश्च / रेफस्य रेफे लोप: स्यात् , पूर्वस्य च दीर्घः / हरी राजते // - 80 सैषाद् हसे / सशब्दादेषशब्दाच्च विसर्गस्य लोप. स्यात् , हसे / स चरति / एष हसति / / ___क्वचित् सशब्दाद् विसर्गस्य स्वरेऽपि लोप एव, न तु लोपश् / सैष दाशरथी राम इत्यादौ // . इति विसर्गसन्धिः / . अथ षड्लिङ्गप्रकरणम् / तत्र स्वरान्ताः पुल्लिमाः / 1 अविभक्ति नाम / विभक्तिरहितं शब्दरूपं नामसंज्ञ स्यात् //