________________ सिद्धान्तरनिका / 31 औ निपातः। स्वरो निपातः सन्धि न याति / अ अपेहि / इ इन्द्रं पश्य / उ उत्तिष्ठ // 32 ओदन्तो निपातश्च / अहो ईशाः // 33 ओदन्तो धौ घेतो। विष्णो इति, विष्णविति, विष्ण . इति॥ 34 खणामसवर्णे स्वरेऽसमासे पदान्ते वा हस्वः। हस्वे कृते सन्धिर्न / चक्रि अत्र, चक्रचत्र / मधु एतत्, मध्वेतत् / कतृ इदम् , कत्रिदम् / पदान्ते किम् गौयौँ / अममासे किम् हर्य्यर्थम्॥ __35 पदान्ते समानानामृति लुति च वा इस्वः / ब्रह्म ऋषिः, ब्रह्मर्षिः / दण्डि ऋषिः, दण्ड्य॒षिः / मधु ऋकारः, मध्वकारः / होतृ लकारः, होतकारः। पदान्ते इति किम् ? आर्च्छत् / / . 36 दुरादाबाने टेः प्लुतः। दुरात् सम्बुद्धौ यद् वाक्यं तस्य टेः प्लुतो वा स्यात् / 37 प्लुतः / प्लुतः सन्धि न याति / एहि देवदत्त 3 अत्राधीष्व / / 38 सप्तम्यर्थे ईदन्तं सन्धि न याति / वातप्रमी आस्ते // 39 अप्लुतवदितौ / देवदत्तेति // इति प्रकृतिभावः।