________________ सन्धिप्रक्रिया / .. 29 षष्ठ्यादेशोऽन्त्यस्य क्कव्यः / ... : .. 30 अनेकवर्णः शिच्चादेशः सर्वस्य ग्दिन्तस्य / 31 वर्णग्रहणे सर्णग्रहणम् / 32 कार-तपरयोर्ग्रहणे तस्यैव, न सवर्णस्य / 33. परिभाषाः प्रायशः प्रवर्तन्ते / इति परिभाषाप्रक्रिया। अथ स्वरसन्धिः / 1 इयं स्वरे / इवर्णो यं स्यात् , स्वरे परे // .. 2 इसेऽहंहसः / स्वरात परो रहवर्जितो हसो हसेऽवसाने च वा द्विः स्यात् // 3 झमे जबाः / झसानां झभे जबाः स्युः / स्वरहीनं परेण योज्यम् / दद्ध्यानय, दध्यानय // ____4 रहादू यपो द्विः / स्वरपूर्वाभ्यां रहाभ्यां परो यपो वा द्विः स्यात् / गौयंत्र, गौर्यत्र / नय्यस्ति, नास्ति / क्वचित् शपस्यापि द्वित्वम् / पार्श्वम् / वम // .. 5 उ वम् / उ वं स्यात् स्वरे / मद्धवत्र, मध्वत्र / / .. : 6 ऋ रम् / ऋरं स्यात् स्वरे / पित्रर्थः // 7 ल लम् / ललं स्यात् स्वरे / लित् //