________________ सिद्धान्तरनिका। -8 असिद्धं बहिरङ्गमन्तरङ्गे। 9 निमित्ताभावे नैमित्तिकस्याप्यभावः / 10 कृताकृतप्रसङ्गी विधिनित्यः / 11 मित्रवदागमः। 12 टित-कितावाद्यन्तयोर्वक्तव्यौ / 13 मिदन्त्यात स्वरात् परो वक्तव्यः / 14 शत्रुवदादेशः / / 15 यदादेशस्तद्वद् भवति / न तु वर्णमात्र विधौ / 16 अविशिष्टादेशः सादृश्येन / वर्णस्थान-प्रयत्नैः सादृश्यम 17 अ-कु-ह-विसर्जनीयानां कण्ठः / 18 इ-चु-य-शानां तालु। 19 ऋ-टु-र-षाणां मूर्धा / 20 ल-तु-ल–सानां दन्ताः / 21 उ-पूपध्मानीयानामोष्ठौ / 22 एदैतोः कण्ठ-तालू / 23 ओदौतोः कण्ठोष्ठम् / 21 वकारस्य दन्तौष्ठम् / 25 जिह्वामूलीयस्य निहामूलम् / 21 नासिकाऽनुस्वारस्य / 27 अ-म-ड-ग-नानां नासिका / 28 स्थान्यादेशयोः सम्भने यथासमय वाच्यम् /