________________ सन्धिप्रक्रिया। 11 आऽऽर् ऐ औ वृद्धिः / आ आर् ऐ औ एते वृद्धिसंज्ञाः, ते च स्वराणां स्थाने स्युः // . 12 अन्त्यस्वरादिः टिः। अन्त्यस्वरः, तस्मात् पसे वर्णश्च टिसंज्ञः स्यात् // 13 अन्त्यात् पूर्व उपधा। अन्त्यवर्णात् पूर्वो वर्ण उपधासंज्ञः स्यात् // 14 इस्वो लघुः। 15 दीर्घो गुरुः / 16 विसर्गानुस्वारसंयोगपरो इस्वोऽपि गुरुः / 17 विभक्त्यन्तं पदम् / इति संज्ञामक्रिया। अथ परिभाषाः। 1 सामान्य-विशेषयोर्विशेषविधिर्बलीयान् / 2 गौण-मुख्ययोर्मुख्य कार्यसंप्रत्ययः / 3 नित्यानित्ययोनित्यविधिः प्रयोक्तव्यः / 4 प्रत्ययग्रहणे तदन्तस्य ग्रहणम् / 5 एकदेशविकृतमनन्यवत् / 1 पर्जन्यवलक्षणप्रवृत्तिः / * भागमा यदवयवीभूतास्तस्यैवाङ्गत्वेन गृह्यन्ते /