________________ सिद्धान्तरनिका / 4 अवर्जा नामिनः / अवर्णवर्नाः स्वरा नामिसंज्ञाः स्युः। 5 इस्व-दीर्घ-प्लुतभेदाः सवर्णाः / स्वराणां इस्व-दीर्घप्लुतभेदाः सवर्णाः स्युः / अ ह्रस्वः / आ दीर्घः / आ 3 प्लुतः / एवमिकारादीनामपि। लुवर्णस्य दीर्घो न। सन्ध्यक्षराणां इस्वो न। ऋ-लवर्णौ च सवर्णों वक्तव्यौ // 6 हयवरल बणनङम झढवघभ जडदगव खफछठब चटतकप शषस / [हसा व्यअनानि ] 7 आद्यन्ताभ्याम् / आद्यन्तवर्णाभ्यां गृह्यमाणा मध्यर्गवर्णा आद्यन्तसंज्ञाः म्युः / स्वस्यापि तस्य प्रत्याहारसंज्ञा / यथा हि-अकार-त्रकाराभ्यां गृह्यमाणा मध्यगवर्णा अबसंज्ञाः / स अबप्रत्याहारः-अ इ उ ल ए ऐ ओ औ ह यवर ल सण नऊ म झ ढ'ध घम ज ड द ग व इति / एवम् इल जब चप इत्यादयोऽपि // 8 कार्यायेत् / कार्यायोच्चार्यमाणो वर्ण इत्मज्ञः स्यात् / यस्येत्संज्ञा तस्य लोपः / वर्णादशनं लोपः / वर्णविरोधो लोपश् / प्रत्ययादर्शनं लुक् / स्वररहितहंसाः संयोगसंज्ञाः स्युः // 9 कु चु टु तु पु वर्गाः। [उकारः पञ्चवर्णपरिग्रहणार्थः। कु इत्यनेन क ख ग घ ङ इत्येवं प्रत्येकमेते स्वीयपश्चकग्राहकाः // ] 10 अरेदो नामिनो गुणः। अर् ए ओ एते गुणसंज्ञाः, ते च नामिनां स्थाने भवन्ति // 1 क. ०मव० / 2 क. हसौ हसाश्च /