________________ जगत्पूग्यश्रीविजयधर्मसूरिभ्यो नमः / श्रीजिनचन्द्रसूरिरचिता सिद्दान्तरनिका। (सारस्वतवृत्तिः) --------- भीमद्गुरुपदाम्भोजं नत्वा शब्दार्थसिद्धये / सरस्वत्युक्तसूत्राणां कुर्व सिद्धान्तरैत्निकाम् // 1 // अथ संज्ञाप्रकरणम् / . 1 अ इ उ ऋ ल समानाः / अ इ उ ऋ ल एते पाच . वर्णाः समानसंज्ञाः स्युः // 2 ए ऐ ओ औ सन्ध्यक्षराणि / ए ऐ ओ औ एते चत्वारो वर्णाः सन्ध्यक्षरसंज्ञाः स्युः // 3 उभये स्वराः / समानाः सन्ध्यक्षराणि चोभये स्वरसंज्ञाः ... .क. रत्नकम् /