________________ ( 191 ) भ्वादिौदिरदादिश्च दिव-स्वादि-रुधादिकाः / तनादिश्च तुदादिश्च त्यादि-चौरादिको गणाः // 39 // समासाः षविधाः सन्ति संक्षेपाय हि हेतवे / प्रथमोऽव्ययीभावोऽथ द्वन्द्वो द्वितीय उच्यते // 40 // तत्पुरुषस्तृतीयः स्यात्तुर्यः समाहृतो द्विगुः / पञ्चमस्तु बहुव्रीहिः षष्ठश्च कर्मधारयः // 41 // ( युग्मम् ) पूर्वाव्ययोऽव्ययीभावो द्वन्द्वश्चकारकैर्युतः / द्वितीयादिविभक्त्यन्तपदपूर्वी तृतीयकः // 42 // संख्या पूर्वे हि यस्यास्ति स एकत्वे द्विगुर्मतः / समस्तान्यपदमुख्याxपञ्चमो,ऽन्त्या * समार्थके॥४३॥(युग्मम्) वाणीप्रयोगरूपो हि व्यवहारोऽत्र दृश्यते / तस्माद् वाणीप्रयोगस्य साधि व्याकरणं पठेत् // 44 // * x बहुव्रीहिः / * कर्मधारयस्तुल्यार्थे / * आदित एकत्रिंशत्सङ्ख्यापर्यन्तश्लोका जैनाचार्यश्रीउदयधर्ममुनिविरचितवाक्यप्रकाशग्रन्थत उद्धृताः सन्ति / अन्त्याश्च षट् श्लोका मुनिहिमांशुविजयविरचिताः सन्ति /