________________ ( 186 ) शिषि पिर्षि शुष्यति-पुष्यती लिर्षि विषि श्लिषि तुष्यति-दुष्यती विषिम् / इमान् दशैवोपदिशन्त्यनिदिधौ गणेषु षान्तान् कृषिकर्षती तथा // 8 // तपिं तिपिं चापिमथो वर्षि स्वपिं लिपि लुपितृप्यति-दृप्यती सृपिम् / स्वरेण नीचेन शपिं छुपि शिपिंप्रतीहि पान्तान् गणितांस्त्रयोदश।।९॥ अदि हदि स्कन्दि-भिदि-च्छिदि-क्षुदीन् शदि सदि विद्यति-पद्यती , खिदिम् नुदि तुर्दि विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः // 10 // पचिं वचिं विचि-रिचिरञ्जि-पृच्छतीनिजि सिचिं मुचि-भजि-भजि भृञ्जतीन् / त्यजि यजि युजि-रुजि-सनि-मज्जतीन् भुजि स्वजि सृजि-विजी विद्धयनिट्स्वरान् // 11 // इत्यनिट्कारिका।