________________ 182 सिद्धान्तरनिका व्याकरणम् / 145 इक्-श्तिपौ धातुनिर्देशे 1 / पचिः। वचिः। पचतिः। वक्तिः / 146 वर्णात् कारः 2 / अकारः / हकारः / 147 रादिफो वा / रेफः, रकारः / इत्युणादयोऽपरिमिताः प्रयोगमनुसृत्य प्रयोक्तव्या निपात्याश्च / 148 लोकाच्छेषस्य सिद्धिः 3 / इत्युणादयः / ___ इति कृत्प्रक्रिया। इति 4 श्रोसागरेन्दुपद्मप्रसादेन जिनेन्दुना 5 सम्यक् / सिद्धान्तरनिकाऽऽख्यं कृतं शब्दानुशासनम् // 1 // त्येवंशीलो नश्वरो नशनशीलः / जि जये, स गतौ / गम्लु गतो, निपातनाद् गत्वरः / 1 शित्त्वात् चतुर्वत् कार्य प्रायेण भवति / धातोः कथनं धातुनिर्देशः, यथा-दिहि-दुहि-मिहि इत्यत्र दिहादीनां निर्देशार्थमिक् , ' गुणोऽति-संयोगाद्योः / इत्यत्र शिप्प्रत्ययः / 2 स्वर-व्यञ्जनरूपवर्णमात्रात् कारप्रत्ययो भवति, यथा-ओकारः, ककारः, यकारः इत्यादि / 3 " स्पृहि-गृहि-पत्यादेशलुः " " निन्दादेवु " " चनार्थादेर्युः " " सृ-चस्यद्भ्यः क्मरः " " भञ्ज-मास-मिद्भ्यो धुरः " " नमादेरः” इत्यादिकानां लोकाद् व्याकरणान्तरात् पिद्धिर्ज्ञातव्या / 4 अत्र 'इति' शब्दः क-पुस्तके न दृश्यते / 5 जिनचन्द्रेण का।