________________ कृदन्तप्रक्रिया। 183 प्रयुक्ताः प्रायशः प्राज्ञैर्ये च योगार्थबोधकाः 1 / / शब्दाश्च संग्रहस्तेषामनन्तः शब्दवारिधिः // 2 // Naatataanan2-1-2018 * इति श्रीजिनचन्द्रसूरिणा प्रणीते सिद्धा मतरत्ने शब्दानुशासने कृदन्तवृत्तिः परिपूर्तिमगात् / कल्याणमस्तु सततम् / 1 योगोऽन्वयः स तु गुण-क्रियासम्बन्धप्तम्भव इति हैमः। प्राप्य श्रेष्ठगुणैर्गरिष्ठयशसः प्रौढां प्रसत्तिं गुरोः, छात्राणां हितकाम्यया परमया सन्ज्ञानलब्धेर्धिया / संक्षेपेण च भाषया सरलया सिद्धान्तरत्ने मया, दृब्धं टिप्पणकं सदा विनयतां सिद्धान्तमुक्ताभिधम् // 1 // श्रीधर्मसूरेः पदपङ्कनाभ्यां शिवादिपुर्या सुपवित्रितायाम् / संपूरितं टिप्पणकं सुमासे नमोऽभिधे पञ्चमके तिथौ च // 2 // इति श्रीसिद्धान्तरत्ने आख्यातादिवृत्तिद्वये सिद्धान्तमुक्तानामकमिदं सरलार्थकं जगत्पूज्य-शस्त्रविशारद-जैनाचार्य श्रीविजयधर्मसूरीश्वरघुविनेयेन मुनिजयन्तविजयेन रचितमिदं टिप्पणकम् , इन्द्रिय-दिग्गज-निधि-भूमि-(१९८५)प्रमिते वैक्रमे संवत्सरे, सप्तमे धर्मसंवत्सरे श्रावणशुक्लपञ्चम्यां तिथ्यां शिवपुरीनगर्या संपूर्णता प्राप्तमिति शम्॥ . ..