________________ अनेकविशिष्टशिष्टगरिष्ठमतिकृतानि किलास्मिन् जगति पाणिनि-शाकटायन -बुद्धिसागर-हेमचन्द्रप्रमुखान्यनेकानि व्याकरणानि सन्ति, परन्तु बृहत्तरव्याकरणपठने कलिकालकलया क्षीयमाणबुद्धिशरीरादिशक्तीन् लोकान् वीक्ष्य स्वल्पप्रयतनकालेन तादृशा अल्पमतयः कार्यसाधकं व्याकरणज्ञानं कृत्वा सकलजनध्येयं चतुर्थपुरुषार्थ साधयन्त्वित्युपकारकरणान्तःकरणेनानेन श्रीजिनचन्द्रेणातिसंक्षेपस्तोकसूत्रवृत्तिकरणेन लघुतमं व्याकरणमकारि / साम्प्रतमुपलभ्यमानेषु प्राचीनव्याकरणेषु प्रस्तुतव्याकरणमेव लघुतममिति मे मतिः / अस्मिन् व्याकरणे सूत्राणि प्रायशः पारस्वतीयान्येव प्रतिभान्ति / सारस्वतसूत्रेभ्यः कुत्र कुत्र क्रमभेदः, क्वचित् क्वचित् सूत्र-शब्द-प्रकरणभेदस्तु विद्यत एव, कुत्रचित् कुत्रचित् स्थले हैमव्याकरणादिमतमंनुसृत्यापि वार्तिकादि निबद्धं यथा• डे' नशेरत एत्वं वा वाच्यम् / -सिद्धान्तरत्निका पृ. 99. परिभाषाप्रकरणं त्वस्मिन्नवीनमेव संयोजितं श्रीजिनचन्द्रगणिना। अस्य व्याकरणस्य वृत्तेरतिसंक्षिप्तत्वान्नास्यां बहवः प्रयोगा लिखिताः; केषांचित्तु मूलप्रयोगाणामपि साधकानि सूत्राणि न सन्स्यत एतत्पिपठिषूणां छात्राणां महान् क्लेश उपजायते / तत 1 नशेर्नेश वाऽडि ' हैमव्याकरणे-४-३-१०२ //