________________ एतद्ग्रन्थकृजिनचन्द्रगणिपाण्डित्य--शक्तिविषयिकी किंवदन्ती तत्रैव षठ्यो यथा-गुरुदत्ताम्ना याद् दिनत्रयेण प्रसादितशारदः षड्दर्शनिप्रमितोऽयं पुण्यपत्तने पञ्चशतपण्डितवर्षदि संस्कृतवाचि विनौष्ठद्वयमेलनमस्खलितं तयोच चार यया रञ्जितैस्तैः प्राज्ञैः 'जगत्पण्डित ' इति पदप्रदानेन सत्कृत आसीत् / राजनगरे ( अहम्मदावादे) हठीमिहश्रेष्ठिवाटिकायां सम्मतितर्कव्याख्यातर्थस्मिन् पण्डितवीर विनयः पार्षद्योऽभूतं / तत्रैव च नगरप्रेष्ठिहेमचन्द्र ( हेमाभाई स्याग्रहेण * शान्तिस्नात्रमुच्चार्य मार्युपद्रवं निवारयामास / पादलिप्तपुरे चाशातनापरिहाराय वायप्तानामागमनं स्वशक्त्या न्यरौत्सीत् / उपदेशशक्ति-गीतकलादिसमन्वितस्यास्य सदुपदेशात् मेदपाटदेशप्रधाननोदयपुरनिवासिना 'पटवा जोर वरमल्ल' इत्यनेन सङ्घान्वितेन पञ्चविंशतिलक्षरूप्यकव्ययेन शत्रुञ्जययात्रा चक्रे / व्याकरणे सिद्धान्तरनिका तथा ज्योतिषे जातकादि गद्यपद्यमयानि नव रत्नान्यनेन विदुपा निर्मितानि / पृथ्वीचन्द्र-गुणसागरयोगद्यचरित्ररचनायां क्षमाकल्याणाय च प्रभूतं साहाय्य व्यधायि / मुंबापुर्या चाथं दिवं जगमित्येतावदुपलभ्यते पूर्वोक्तगुर्जरभाषामयपट्टावलीतः। 1 पं. वी विजयनिर्वाणरासे नावलोक्यतेऽस्य नामापि। 2 जेमलमेरुनिटवर्जिन्यमरमागर नमन्दिरान्तर्गत एत्यात्रैह्यिशिलालेखे नोपलथ्यते ऽम्प ना / /