________________ कृदन्तप्रक्रिया / 179 135 तनादेरुः / तनोतीति ] तनुः 1 / तरुः / सरुः / .. कटुः / वसतीति वसुः / मनुः / [ हन्तीति ] हनुः / 136 मध्वादयो निपात्याः। मधु 2 / सिन्धुः / [ इन्दतीति ] इन्दुः / शिशुः / [ बिन्दतीति ] बिन्दुः / इच्छुः / उणादयः सर्वेषु भूत-भविष्यद्वर्तमानेषु कालेषु भवन्ति, यथाचकार करिष्यति करोति वेति कारु: शिल्पी / दृ विदारणे, दारु काष्ठम् / चर गतो, 'अत उपधायाः ' चरतीति चारु मनोहरम् , विशेषणत्वाद् विशेष्यलिङ्गानुसारेण त्रिषु लिङ्गेषु प्रयुज्यते, एवमन्यत्रापि / चट भेदने, चाटु प्रियभाषणम् / वा गत्यादौ, वातीति वायुः / पातीति पायुर्गुदा / स्वद आस्वादने, स्वदते इति स्वादु मधुरमिष्टश्च / 1 तनु विस्तारे, तनुः काया। तरन्त्यनेनापदमिति तरुर्वृतः। त्सर छद्मगतो, त्सहरसेर्मुष्टिः। कटे वृष्ट्यादौ, कटति निहामिति कटुः रसविशेषः / वसुरग्न्यादिः / हन हिंसागत्योः, हनुः / मन ज्ञाने, मनुमन्त्रः / एवमाशु-जरायुप्रभृतीनामपि स्वयमूह्यम् / 2 मन ज्ञाने, मन्यते इति मधु मद्यं पुष्परसश्च / स्यन्दू प्रस्रवणे, स्यन्दते इति सिन्धुः, निपातनात् संप्रसारणधकारी, देशे नदविशेषेऽब्धौ सिन्धुरित्यमरः / शो तनूकरणे, श्यतीति शिशुलिः / बिदि अवयवे, ' इदितो नुम् ' बिन्दतीति बिन्दुः। बिन्दुः स्यादन्तदशने शुक्रे वेदितृ-विग्रुपोरिति विश्वलोचने। इषु इच्छायाम् , इच्छुः /